mastodon warning! may contain trace amounts of Lisp

Buddha against Old Age

Table of Contents

https://www.youtube.com/watch?v=MCraeWrkRk4

Idamavoca bhagavā. Idaṁ vatvā ca sugato athāparaṁ etadavoca satthā:

“Dhī taṁ jammi jare atthu, dubbaṇṇakaraṇī jare; Tāva manoramaṁ bimbaṁ, jarāya abhimadditaṁ.

Yopi vassasataṁ jīve, sopi maccuparāyaṇo; (or: sabbe maccuparāyanā (sya-all, km, mr)) Na kiñci parivajjeti, sabbamevābhimaddatī”ti.

(source: Suttacentral)

My guess at the equivalent Sanskrit:

dhik tvaṃ janmi? jare astu durvarṇakaraṇī jare tava? manoramaṃ bimbaṃ jarayā.abhimarditam

yo ’pi varṣaśataṃ jīvet so ’pi mṛtyuparāyaṇaḥ na kiṃcit parivarjet? sarvam eva.abhimardati.iti

And so I found varṣaśataṃ jīvet elsewhere.

1. Udānavarga anityavarga 15.29-30

dʰik tvām astu jare grāmye virupakaraṇī hy asi / tatʰā manoramaṃ bimbaṃ jarayā hy abʰimarditam // 29

yo 'pi varṣaśataṃ jīvet so 'pi mr̥tyuparāyaṇaḥ / anu hy enaṃ jarā hanti vyādʰir va yadi vāntakaḥ // 30

(source: Titus) (also here: Ancient Buddhist Texts)


· © Edgard Bikelis (eſb) created using Emacs 31.0.50 (Org mode 9.7.11) ·
· created: 2022-12-13 last (re)generated: 2025-03-19 ·