Buddha against Old Age
Table of Contents
https://www.youtube.com/watch?v=MCraeWrkRk4
Idamavoca bhagavā. Idaṁ vatvā ca sugato athāparaṁ etadavoca satthā:
“Dhī taṁ jammi jare atthu, dubbaṇṇakaraṇī jare; Tāva manoramaṁ bimbaṁ, jarāya abhimadditaṁ.
Yopi vassasataṁ jīve, sopi maccuparāyaṇo; (or: sabbe maccuparāyanā (sya-all, km, mr)) Na kiñci parivajjeti, sabbamevābhimaddatī”ti.
(source: Suttacentral)
My guess at the equivalent Sanskrit:
dhik tvaṃ janmi? jare astu durvarṇakaraṇī jare tava? manoramaṃ bimbaṃ jarayā.abhimarditam
yo ’pi varṣaśataṃ jīvet so ’pi mṛtyuparāyaṇaḥ na kiṃcit parivarjet? sarvam eva.abhimardati.iti
And so I found varṣaśataṃ jīvet elsewhere.
1. Udānavarga anityavarga 15.29-30
dʰik tvām astu jare grāmye virupakaraṇī hy asi / tatʰā manoramaṃ bimbaṃ jarayā hy abʰimarditam // 29
yo 'pi varṣaśataṃ jīvet so 'pi mr̥tyuparāyaṇaḥ / anu hy enaṃ jarā hanti vyādʰir va yadi vāntakaḥ // 30
(source: Titus) (also here: Ancient Buddhist Texts)